Declension table of duṣprāpa

Deva

MasculineSingularDualPlural
Nominativeduṣprāpaḥ duṣprāpau duṣprāpāḥ
Vocativeduṣprāpa duṣprāpau duṣprāpāḥ
Accusativeduṣprāpam duṣprāpau duṣprāpān
Instrumentalduṣprāpeṇa duṣprāpābhyām duṣprāpaiḥ duṣprāpebhiḥ
Dativeduṣprāpāya duṣprāpābhyām duṣprāpebhyaḥ
Ablativeduṣprāpāt duṣprāpābhyām duṣprāpebhyaḥ
Genitiveduṣprāpasya duṣprāpayoḥ duṣprāpāṇām
Locativeduṣprāpe duṣprāpayoḥ duṣprāpeṣu

Compound duṣprāpa -

Adverb -duṣprāpam -duṣprāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria