Declension table of ?duṣpraṇītā

Deva

FeminineSingularDualPlural
Nominativeduṣpraṇītā duṣpraṇīte duṣpraṇītāḥ
Vocativeduṣpraṇīte duṣpraṇīte duṣpraṇītāḥ
Accusativeduṣpraṇītām duṣpraṇīte duṣpraṇītāḥ
Instrumentalduṣpraṇītayā duṣpraṇītābhyām duṣpraṇītābhiḥ
Dativeduṣpraṇītāyai duṣpraṇītābhyām duṣpraṇītābhyaḥ
Ablativeduṣpraṇītāyāḥ duṣpraṇītābhyām duṣpraṇītābhyaḥ
Genitiveduṣpraṇītāyāḥ duṣpraṇītayoḥ duṣpraṇītānām
Locativeduṣpraṇītāyām duṣpraṇītayoḥ duṣpraṇītāsu

Adverb -duṣpraṇītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria