Declension table of ?duṣpoṣatā

Deva

FeminineSingularDualPlural
Nominativeduṣpoṣatā duṣpoṣate duṣpoṣatāḥ
Vocativeduṣpoṣate duṣpoṣate duṣpoṣatāḥ
Accusativeduṣpoṣatām duṣpoṣate duṣpoṣatāḥ
Instrumentalduṣpoṣatayā duṣpoṣatābhyām duṣpoṣatābhiḥ
Dativeduṣpoṣatāyai duṣpoṣatābhyām duṣpoṣatābhyaḥ
Ablativeduṣpoṣatāyāḥ duṣpoṣatābhyām duṣpoṣatābhyaḥ
Genitiveduṣpoṣatāyāḥ duṣpoṣatayoḥ duṣpoṣatānām
Locativeduṣpoṣatāyām duṣpoṣatayoḥ duṣpoṣatāsu

Adverb -duṣpoṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria