Declension table of ?duṣpoṣa

Deva

MasculineSingularDualPlural
Nominativeduṣpoṣaḥ duṣpoṣau duṣpoṣāḥ
Vocativeduṣpoṣa duṣpoṣau duṣpoṣāḥ
Accusativeduṣpoṣam duṣpoṣau duṣpoṣān
Instrumentalduṣpoṣeṇa duṣpoṣābhyām duṣpoṣaiḥ duṣpoṣebhiḥ
Dativeduṣpoṣāya duṣpoṣābhyām duṣpoṣebhyaḥ
Ablativeduṣpoṣāt duṣpoṣābhyām duṣpoṣebhyaḥ
Genitiveduṣpoṣasya duṣpoṣayoḥ duṣpoṣāṇām
Locativeduṣpoṣe duṣpoṣayoḥ duṣpoṣeṣu

Compound duṣpoṣa -

Adverb -duṣpoṣam -duṣpoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria