Declension table of ?duṣpeṣaṇā

Deva

FeminineSingularDualPlural
Nominativeduṣpeṣaṇā duṣpeṣaṇe duṣpeṣaṇāḥ
Vocativeduṣpeṣaṇe duṣpeṣaṇe duṣpeṣaṇāḥ
Accusativeduṣpeṣaṇām duṣpeṣaṇe duṣpeṣaṇāḥ
Instrumentalduṣpeṣaṇayā duṣpeṣaṇābhyām duṣpeṣaṇābhiḥ
Dativeduṣpeṣaṇāyai duṣpeṣaṇābhyām duṣpeṣaṇābhyaḥ
Ablativeduṣpeṣaṇāyāḥ duṣpeṣaṇābhyām duṣpeṣaṇābhyaḥ
Genitiveduṣpeṣaṇāyāḥ duṣpeṣaṇayoḥ duṣpeṣaṇānām
Locativeduṣpeṣaṇāyām duṣpeṣaṇayoḥ duṣpeṣaṇāsu

Adverb -duṣpeṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria