Declension table of ?duṣpeṣaṇa

Deva

NeuterSingularDualPlural
Nominativeduṣpeṣaṇam duṣpeṣaṇe duṣpeṣaṇāni
Vocativeduṣpeṣaṇa duṣpeṣaṇe duṣpeṣaṇāni
Accusativeduṣpeṣaṇam duṣpeṣaṇe duṣpeṣaṇāni
Instrumentalduṣpeṣaṇena duṣpeṣaṇābhyām duṣpeṣaṇaiḥ
Dativeduṣpeṣaṇāya duṣpeṣaṇābhyām duṣpeṣaṇebhyaḥ
Ablativeduṣpeṣaṇāt duṣpeṣaṇābhyām duṣpeṣaṇebhyaḥ
Genitiveduṣpeṣaṇasya duṣpeṣaṇayoḥ duṣpeṣaṇānām
Locativeduṣpeṣaṇe duṣpeṣaṇayoḥ duṣpeṣaṇeṣu

Compound duṣpeṣaṇa -

Adverb -duṣpeṣaṇam -duṣpeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria