Declension table of ?duṣpeṣaṇa

Deva

MasculineSingularDualPlural
Nominativeduṣpeṣaṇaḥ duṣpeṣaṇau duṣpeṣaṇāḥ
Vocativeduṣpeṣaṇa duṣpeṣaṇau duṣpeṣaṇāḥ
Accusativeduṣpeṣaṇam duṣpeṣaṇau duṣpeṣaṇān
Instrumentalduṣpeṣaṇena duṣpeṣaṇābhyām duṣpeṣaṇaiḥ duṣpeṣaṇebhiḥ
Dativeduṣpeṣaṇāya duṣpeṣaṇābhyām duṣpeṣaṇebhyaḥ
Ablativeduṣpeṣaṇāt duṣpeṣaṇābhyām duṣpeṣaṇebhyaḥ
Genitiveduṣpeṣaṇasya duṣpeṣaṇayoḥ duṣpeṣaṇānām
Locativeduṣpeṣaṇe duṣpeṣaṇayoḥ duṣpeṣaṇeṣu

Compound duṣpeṣaṇa -

Adverb -duṣpeṣaṇam -duṣpeṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria