Declension table of ?duṣpatana

Deva

NeuterSingularDualPlural
Nominativeduṣpatanam duṣpatane duṣpatanāni
Vocativeduṣpatana duṣpatane duṣpatanāni
Accusativeduṣpatanam duṣpatane duṣpatanāni
Instrumentalduṣpatanena duṣpatanābhyām duṣpatanaiḥ
Dativeduṣpatanāya duṣpatanābhyām duṣpatanebhyaḥ
Ablativeduṣpatanāt duṣpatanābhyām duṣpatanebhyaḥ
Genitiveduṣpatanasya duṣpatanayoḥ duṣpatanānām
Locativeduṣpatane duṣpatanayoḥ duṣpataneṣu

Compound duṣpatana -

Adverb -duṣpatanam -duṣpatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria