Declension table of ?duṣparimṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeduṣparimṛṣṭā duṣparimṛṣṭe duṣparimṛṣṭāḥ
Vocativeduṣparimṛṣṭe duṣparimṛṣṭe duṣparimṛṣṭāḥ
Accusativeduṣparimṛṣṭām duṣparimṛṣṭe duṣparimṛṣṭāḥ
Instrumentalduṣparimṛṣṭayā duṣparimṛṣṭābhyām duṣparimṛṣṭābhiḥ
Dativeduṣparimṛṣṭāyai duṣparimṛṣṭābhyām duṣparimṛṣṭābhyaḥ
Ablativeduṣparimṛṣṭāyāḥ duṣparimṛṣṭābhyām duṣparimṛṣṭābhyaḥ
Genitiveduṣparimṛṣṭāyāḥ duṣparimṛṣṭayoḥ duṣparimṛṣṭānām
Locativeduṣparimṛṣṭāyām duṣparimṛṣṭayoḥ duṣparimṛṣṭāsu

Adverb -duṣparimṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria