Declension table of ?duṣparimṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeduṣparimṛṣṭam duṣparimṛṣṭe duṣparimṛṣṭāni
Vocativeduṣparimṛṣṭa duṣparimṛṣṭe duṣparimṛṣṭāni
Accusativeduṣparimṛṣṭam duṣparimṛṣṭe duṣparimṛṣṭāni
Instrumentalduṣparimṛṣṭena duṣparimṛṣṭābhyām duṣparimṛṣṭaiḥ
Dativeduṣparimṛṣṭāya duṣparimṛṣṭābhyām duṣparimṛṣṭebhyaḥ
Ablativeduṣparimṛṣṭāt duṣparimṛṣṭābhyām duṣparimṛṣṭebhyaḥ
Genitiveduṣparimṛṣṭasya duṣparimṛṣṭayoḥ duṣparimṛṣṭānām
Locativeduṣparimṛṣṭe duṣparimṛṣṭayoḥ duṣparimṛṣṭeṣu

Compound duṣparimṛṣṭa -

Adverb -duṣparimṛṣṭam -duṣparimṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria