Declension table of ?duṣparīkṣya

Deva

NeuterSingularDualPlural
Nominativeduṣparīkṣyam duṣparīkṣye duṣparīkṣyāṇi
Vocativeduṣparīkṣya duṣparīkṣye duṣparīkṣyāṇi
Accusativeduṣparīkṣyam duṣparīkṣye duṣparīkṣyāṇi
Instrumentalduṣparīkṣyeṇa duṣparīkṣyābhyām duṣparīkṣyaiḥ
Dativeduṣparīkṣyāya duṣparīkṣyābhyām duṣparīkṣyebhyaḥ
Ablativeduṣparīkṣyāt duṣparīkṣyābhyām duṣparīkṣyebhyaḥ
Genitiveduṣparīkṣyasya duṣparīkṣyayoḥ duṣparīkṣyāṇām
Locativeduṣparīkṣye duṣparīkṣyayoḥ duṣparīkṣyeṣu

Compound duṣparīkṣya -

Adverb -duṣparīkṣyam -duṣparīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria