Declension table of ?duṣparigrahā

Deva

FeminineSingularDualPlural
Nominativeduṣparigrahā duṣparigrahe duṣparigrahāḥ
Vocativeduṣparigrahe duṣparigrahe duṣparigrahāḥ
Accusativeduṣparigrahām duṣparigrahe duṣparigrahāḥ
Instrumentalduṣparigrahayā duṣparigrahābhyām duṣparigrahābhiḥ
Dativeduṣparigrahāyai duṣparigrahābhyām duṣparigrahābhyaḥ
Ablativeduṣparigrahāyāḥ duṣparigrahābhyām duṣparigrahābhyaḥ
Genitiveduṣparigrahāyāḥ duṣparigrahayoḥ duṣparigrahāṇām
Locativeduṣparigrahāyām duṣparigrahayoḥ duṣparigrahāsu

Adverb -duṣparigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria