Declension table of ?duṣparigraha

Deva

NeuterSingularDualPlural
Nominativeduṣparigraham duṣparigrahe duṣparigrahāṇi
Vocativeduṣparigraha duṣparigrahe duṣparigrahāṇi
Accusativeduṣparigraham duṣparigrahe duṣparigrahāṇi
Instrumentalduṣparigraheṇa duṣparigrahābhyām duṣparigrahaiḥ
Dativeduṣparigrahāya duṣparigrahābhyām duṣparigrahebhyaḥ
Ablativeduṣparigrahāt duṣparigrahābhyām duṣparigrahebhyaḥ
Genitiveduṣparigrahasya duṣparigrahayoḥ duṣparigrahāṇām
Locativeduṣparigrahe duṣparigrahayoḥ duṣparigraheṣu

Compound duṣparigraha -

Adverb -duṣparigraham -duṣparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria