Declension table of ?duṣparājaya

Deva

MasculineSingularDualPlural
Nominativeduṣparājayaḥ duṣparājayau duṣparājayāḥ
Vocativeduṣparājaya duṣparājayau duṣparājayāḥ
Accusativeduṣparājayam duṣparājayau duṣparājayān
Instrumentalduṣparājayena duṣparājayābhyām duṣparājayaiḥ duṣparājayebhiḥ
Dativeduṣparājayāya duṣparājayābhyām duṣparājayebhyaḥ
Ablativeduṣparājayāt duṣparājayābhyām duṣparājayebhyaḥ
Genitiveduṣparājayasya duṣparājayayoḥ duṣparājayānām
Locativeduṣparājaye duṣparājayayoḥ duṣparājayeṣu

Compound duṣparājaya -

Adverb -duṣparājayam -duṣparājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria