Declension table of ?duṣpada

Deva

MasculineSingularDualPlural
Nominativeduṣpadaḥ duṣpadau duṣpadāḥ
Vocativeduṣpada duṣpadau duṣpadāḥ
Accusativeduṣpadam duṣpadau duṣpadān
Instrumentalduṣpadena duṣpadābhyām duṣpadaiḥ duṣpadebhiḥ
Dativeduṣpadāya duṣpadābhyām duṣpadebhyaḥ
Ablativeduṣpadāt duṣpadābhyām duṣpadebhyaḥ
Genitiveduṣpadasya duṣpadayoḥ duṣpadānām
Locativeduṣpade duṣpadayoḥ duṣpadeṣu

Compound duṣpada -

Adverb -duṣpadam -duṣpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria