Declension table of ?duṣpaca

Deva

NeuterSingularDualPlural
Nominativeduṣpacam duṣpace duṣpacāni
Vocativeduṣpaca duṣpace duṣpacāni
Accusativeduṣpacam duṣpace duṣpacāni
Instrumentalduṣpacena duṣpacābhyām duṣpacaiḥ
Dativeduṣpacāya duṣpacābhyām duṣpacebhyaḥ
Ablativeduṣpacāt duṣpacābhyām duṣpacebhyaḥ
Genitiveduṣpacasya duṣpacayoḥ duṣpacānām
Locativeduṣpace duṣpacayoḥ duṣpaceṣu

Compound duṣpaca -

Adverb -duṣpacam -duṣpacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria