Declension table of ?duṣpaca

Deva

MasculineSingularDualPlural
Nominativeduṣpacaḥ duṣpacau duṣpacāḥ
Vocativeduṣpaca duṣpacau duṣpacāḥ
Accusativeduṣpacam duṣpacau duṣpacān
Instrumentalduṣpacena duṣpacābhyām duṣpacaiḥ duṣpacebhiḥ
Dativeduṣpacāya duṣpacābhyām duṣpacebhyaḥ
Ablativeduṣpacāt duṣpacābhyām duṣpacebhyaḥ
Genitiveduṣpacasya duṣpacayoḥ duṣpacānām
Locativeduṣpace duṣpacayoḥ duṣpaceṣu

Compound duṣpaca -

Adverb -duṣpacam -duṣpacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria