Declension table of ?duṣpāra

Deva

NeuterSingularDualPlural
Nominativeduṣpāram duṣpāre duṣpārāṇi
Vocativeduṣpāra duṣpāre duṣpārāṇi
Accusativeduṣpāram duṣpāre duṣpārāṇi
Instrumentalduṣpāreṇa duṣpārābhyām duṣpāraiḥ
Dativeduṣpārāya duṣpārābhyām duṣpārebhyaḥ
Ablativeduṣpārāt duṣpārābhyām duṣpārebhyaḥ
Genitiveduṣpārasya duṣpārayoḥ duṣpārāṇām
Locativeduṣpāre duṣpārayoḥ duṣpāreṣu

Compound duṣpāra -

Adverb -duṣpāram -duṣpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria