Declension table of ?duṣpāra

Deva

MasculineSingularDualPlural
Nominativeduṣpāraḥ duṣpārau duṣpārāḥ
Vocativeduṣpāra duṣpārau duṣpārāḥ
Accusativeduṣpāram duṣpārau duṣpārān
Instrumentalduṣpāreṇa duṣpārābhyām duṣpāraiḥ duṣpārebhiḥ
Dativeduṣpārāya duṣpārābhyām duṣpārebhyaḥ
Ablativeduṣpārāt duṣpārābhyām duṣpārebhyaḥ
Genitiveduṣpārasya duṣpārayoḥ duṣpārāṇām
Locativeduṣpāre duṣpārayoḥ duṣpāreṣu

Compound duṣpāra -

Adverb -duṣpāram -duṣpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria