Declension table of ?duṣpārṣṇigrahā

Deva

FeminineSingularDualPlural
Nominativeduṣpārṣṇigrahā duṣpārṣṇigrahe duṣpārṣṇigrahāḥ
Vocativeduṣpārṣṇigrahe duṣpārṣṇigrahe duṣpārṣṇigrahāḥ
Accusativeduṣpārṣṇigrahām duṣpārṣṇigrahe duṣpārṣṇigrahāḥ
Instrumentalduṣpārṣṇigrahayā duṣpārṣṇigrahābhyām duṣpārṣṇigrahābhiḥ
Dativeduṣpārṣṇigrahāyai duṣpārṣṇigrahābhyām duṣpārṣṇigrahābhyaḥ
Ablativeduṣpārṣṇigrahāyāḥ duṣpārṣṇigrahābhyām duṣpārṣṇigrahābhyaḥ
Genitiveduṣpārṣṇigrahāyāḥ duṣpārṣṇigrahayoḥ duṣpārṣṇigrahāṇām
Locativeduṣpārṣṇigrahāyām duṣpārṣṇigrahayoḥ duṣpārṣṇigrahāsu

Adverb -duṣpārṣṇigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria