Declension table of ?duṣpārṣṇigraha

Deva

NeuterSingularDualPlural
Nominativeduṣpārṣṇigraham duṣpārṣṇigrahe duṣpārṣṇigrahāṇi
Vocativeduṣpārṣṇigraha duṣpārṣṇigrahe duṣpārṣṇigrahāṇi
Accusativeduṣpārṣṇigraham duṣpārṣṇigrahe duṣpārṣṇigrahāṇi
Instrumentalduṣpārṣṇigraheṇa duṣpārṣṇigrahābhyām duṣpārṣṇigrahaiḥ
Dativeduṣpārṣṇigrahāya duṣpārṣṇigrahābhyām duṣpārṣṇigrahebhyaḥ
Ablativeduṣpārṣṇigrahāt duṣpārṣṇigrahābhyām duṣpārṣṇigrahebhyaḥ
Genitiveduṣpārṣṇigrahasya duṣpārṣṇigrahayoḥ duṣpārṣṇigrahāṇām
Locativeduṣpārṣṇigrahe duṣpārṣṇigrahayoḥ duṣpārṣṇigraheṣu

Compound duṣpārṣṇigraha -

Adverb -duṣpārṣṇigraham -duṣpārṣṇigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria