Declension table of ?duṣpārṣṇigraha

Deva

MasculineSingularDualPlural
Nominativeduṣpārṣṇigrahaḥ duṣpārṣṇigrahau duṣpārṣṇigrahāḥ
Vocativeduṣpārṣṇigraha duṣpārṣṇigrahau duṣpārṣṇigrahāḥ
Accusativeduṣpārṣṇigraham duṣpārṣṇigrahau duṣpārṣṇigrahān
Instrumentalduṣpārṣṇigraheṇa duṣpārṣṇigrahābhyām duṣpārṣṇigrahaiḥ duṣpārṣṇigrahebhiḥ
Dativeduṣpārṣṇigrahāya duṣpārṣṇigrahābhyām duṣpārṣṇigrahebhyaḥ
Ablativeduṣpārṣṇigrahāt duṣpārṣṇigrahābhyām duṣpārṣṇigrahebhyaḥ
Genitiveduṣpārṣṇigrahasya duṣpārṣṇigrahayoḥ duṣpārṣṇigrahāṇām
Locativeduṣpārṣṇigrahe duṣpārṣṇigrahayoḥ duṣpārṣṇigraheṣu

Compound duṣpārṣṇigraha -

Adverb -duṣpārṣṇigraham -duṣpārṣṇigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria