Declension table of ?duṣpārṣṇigrāhā

Deva

FeminineSingularDualPlural
Nominativeduṣpārṣṇigrāhā duṣpārṣṇigrāhe duṣpārṣṇigrāhāḥ
Vocativeduṣpārṣṇigrāhe duṣpārṣṇigrāhe duṣpārṣṇigrāhāḥ
Accusativeduṣpārṣṇigrāhām duṣpārṣṇigrāhe duṣpārṣṇigrāhāḥ
Instrumentalduṣpārṣṇigrāhayā duṣpārṣṇigrāhābhyām duṣpārṣṇigrāhābhiḥ
Dativeduṣpārṣṇigrāhāyai duṣpārṣṇigrāhābhyām duṣpārṣṇigrāhābhyaḥ
Ablativeduṣpārṣṇigrāhāyāḥ duṣpārṣṇigrāhābhyām duṣpārṣṇigrāhābhyaḥ
Genitiveduṣpārṣṇigrāhāyāḥ duṣpārṣṇigrāhayoḥ duṣpārṣṇigrāhāṇām
Locativeduṣpārṣṇigrāhāyām duṣpārṣṇigrāhayoḥ duṣpārṣṇigrāhāsu

Adverb -duṣpārṣṇigrāham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria