Declension table of ?duṣpārṣṇigrāha

Deva

MasculineSingularDualPlural
Nominativeduṣpārṣṇigrāhaḥ duṣpārṣṇigrāhau duṣpārṣṇigrāhāḥ
Vocativeduṣpārṣṇigrāha duṣpārṣṇigrāhau duṣpārṣṇigrāhāḥ
Accusativeduṣpārṣṇigrāham duṣpārṣṇigrāhau duṣpārṣṇigrāhān
Instrumentalduṣpārṣṇigrāheṇa duṣpārṣṇigrāhābhyām duṣpārṣṇigrāhaiḥ duṣpārṣṇigrāhebhiḥ
Dativeduṣpārṣṇigrāhāya duṣpārṣṇigrāhābhyām duṣpārṣṇigrāhebhyaḥ
Ablativeduṣpārṣṇigrāhāt duṣpārṣṇigrāhābhyām duṣpārṣṇigrāhebhyaḥ
Genitiveduṣpārṣṇigrāhasya duṣpārṣṇigrāhayoḥ duṣpārṣṇigrāhāṇām
Locativeduṣpārṣṇigrāhe duṣpārṣṇigrāhayoḥ duṣpārṣṇigrāheṣu

Compound duṣpārṣṇigrāha -

Adverb -duṣpārṣṇigrāham -duṣpārṣṇigrāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria