Declension table of ?duṣkulatā

Deva

FeminineSingularDualPlural
Nominativeduṣkulatā duṣkulate duṣkulatāḥ
Vocativeduṣkulate duṣkulate duṣkulatāḥ
Accusativeduṣkulatām duṣkulate duṣkulatāḥ
Instrumentalduṣkulatayā duṣkulatābhyām duṣkulatābhiḥ
Dativeduṣkulatāyai duṣkulatābhyām duṣkulatābhyaḥ
Ablativeduṣkulatāyāḥ duṣkulatābhyām duṣkulatābhyaḥ
Genitiveduṣkulatāyāḥ duṣkulatayoḥ duṣkulatānām
Locativeduṣkulatāyām duṣkulatayoḥ duṣkulatāsu

Adverb -duṣkulatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria