Declension table of ?duṣkulā

Deva

FeminineSingularDualPlural
Nominativeduṣkulā duṣkule duṣkulāḥ
Vocativeduṣkule duṣkule duṣkulāḥ
Accusativeduṣkulām duṣkule duṣkulāḥ
Instrumentalduṣkulayā duṣkulābhyām duṣkulābhiḥ
Dativeduṣkulāyai duṣkulābhyām duṣkulābhyaḥ
Ablativeduṣkulāyāḥ duṣkulābhyām duṣkulābhyaḥ
Genitiveduṣkulāyāḥ duṣkulayoḥ duṣkulānām
Locativeduṣkulāyām duṣkulayoḥ duṣkulāsu

Adverb -duṣkulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria