Declension table of ?duṣkuhakā

Deva

FeminineSingularDualPlural
Nominativeduṣkuhakā duṣkuhake duṣkuhakāḥ
Vocativeduṣkuhake duṣkuhake duṣkuhakāḥ
Accusativeduṣkuhakām duṣkuhake duṣkuhakāḥ
Instrumentalduṣkuhakayā duṣkuhakābhyām duṣkuhakābhiḥ
Dativeduṣkuhakāyai duṣkuhakābhyām duṣkuhakābhyaḥ
Ablativeduṣkuhakāyāḥ duṣkuhakābhyām duṣkuhakābhyaḥ
Genitiveduṣkuhakāyāḥ duṣkuhakayoḥ duṣkuhakāṇām
Locativeduṣkuhakāyām duṣkuhakayoḥ duṣkuhakāsu

Adverb -duṣkuhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria