Declension table of ?duṣkuha

Deva

NeuterSingularDualPlural
Nominativeduṣkuham duṣkuhe duṣkuhāṇi
Vocativeduṣkuha duṣkuhe duṣkuhāṇi
Accusativeduṣkuham duṣkuhe duṣkuhāṇi
Instrumentalduṣkuheṇa duṣkuhābhyām duṣkuhaiḥ
Dativeduṣkuhāya duṣkuhābhyām duṣkuhebhyaḥ
Ablativeduṣkuhāt duṣkuhābhyām duṣkuhebhyaḥ
Genitiveduṣkuhasya duṣkuhayoḥ duṣkuhāṇām
Locativeduṣkuhe duṣkuhayoḥ duṣkuheṣu

Compound duṣkuha -

Adverb -duṣkuham -duṣkuhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria