Declension table of ?duṣkrītā

Deva

FeminineSingularDualPlural
Nominativeduṣkrītā duṣkrīte duṣkrītāḥ
Vocativeduṣkrīte duṣkrīte duṣkrītāḥ
Accusativeduṣkrītām duṣkrīte duṣkrītāḥ
Instrumentalduṣkrītayā duṣkrītābhyām duṣkrītābhiḥ
Dativeduṣkrītāyai duṣkrītābhyām duṣkrītābhyaḥ
Ablativeduṣkrītāyāḥ duṣkrītābhyām duṣkrītābhyaḥ
Genitiveduṣkrītāyāḥ duṣkrītayoḥ duṣkrītānām
Locativeduṣkrītāyām duṣkrītayoḥ duṣkrītāsu

Adverb -duṣkrītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria