Declension table of ?duṣkrama

Deva

MasculineSingularDualPlural
Nominativeduṣkramaḥ duṣkramau duṣkramāḥ
Vocativeduṣkrama duṣkramau duṣkramāḥ
Accusativeduṣkramam duṣkramau duṣkramān
Instrumentalduṣkrameṇa duṣkramābhyām duṣkramaiḥ duṣkramebhiḥ
Dativeduṣkramāya duṣkramābhyām duṣkramebhyaḥ
Ablativeduṣkramāt duṣkramābhyām duṣkramebhyaḥ
Genitiveduṣkramasya duṣkramayoḥ duṣkramāṇām
Locativeduṣkrame duṣkramayoḥ duṣkrameṣu

Compound duṣkrama -

Adverb -duṣkramam -duṣkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria