Declension table of ?duṣkīrti

Deva

NeuterSingularDualPlural
Nominativeduṣkīrti duṣkīrtinī duṣkīrtīni
Vocativeduṣkīrti duṣkīrtinī duṣkīrtīni
Accusativeduṣkīrti duṣkīrtinī duṣkīrtīni
Instrumentalduṣkīrtinā duṣkīrtibhyām duṣkīrtibhiḥ
Dativeduṣkīrtine duṣkīrtibhyām duṣkīrtibhyaḥ
Ablativeduṣkīrtinaḥ duṣkīrtibhyām duṣkīrtibhyaḥ
Genitiveduṣkīrtinaḥ duṣkīrtinoḥ duṣkīrtīnām
Locativeduṣkīrtini duṣkīrtinoḥ duṣkīrtiṣu

Compound duṣkīrti -

Adverb -duṣkīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria