Declension table of ?duṣkīrti

Deva

MasculineSingularDualPlural
Nominativeduṣkīrtiḥ duṣkīrtī duṣkīrtayaḥ
Vocativeduṣkīrte duṣkīrtī duṣkīrtayaḥ
Accusativeduṣkīrtim duṣkīrtī duṣkīrtīn
Instrumentalduṣkīrtinā duṣkīrtibhyām duṣkīrtibhiḥ
Dativeduṣkīrtaye duṣkīrtibhyām duṣkīrtibhyaḥ
Ablativeduṣkīrteḥ duṣkīrtibhyām duṣkīrtibhyaḥ
Genitiveduṣkīrteḥ duṣkīrtyoḥ duṣkīrtīnām
Locativeduṣkīrtau duṣkīrtyoḥ duṣkīrtiṣu

Compound duṣkīrti -

Adverb -duṣkīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria