Declension table of ?duṣkīrti

Deva

FeminineSingularDualPlural
Nominativeduṣkīrtiḥ duṣkīrtī duṣkīrtayaḥ
Vocativeduṣkīrte duṣkīrtī duṣkīrtayaḥ
Accusativeduṣkīrtim duṣkīrtī duṣkīrtīḥ
Instrumentalduṣkīrtyā duṣkīrtibhyām duṣkīrtibhiḥ
Dativeduṣkīrtyai duṣkīrtaye duṣkīrtibhyām duṣkīrtibhyaḥ
Ablativeduṣkīrtyāḥ duṣkīrteḥ duṣkīrtibhyām duṣkīrtibhyaḥ
Genitiveduṣkīrtyāḥ duṣkīrteḥ duṣkīrtyoḥ duṣkīrtīnām
Locativeduṣkīrtyām duṣkīrtau duṣkīrtyoḥ duṣkīrtiṣu

Compound duṣkīrti -

Adverb -duṣkīrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria