Declension table of ?duṣkhadira

Deva

MasculineSingularDualPlural
Nominativeduṣkhadiraḥ duṣkhadirau duṣkhadirāḥ
Vocativeduṣkhadira duṣkhadirau duṣkhadirāḥ
Accusativeduṣkhadiram duṣkhadirau duṣkhadirān
Instrumentalduṣkhadireṇa duṣkhadirābhyām duṣkhadiraiḥ duṣkhadirebhiḥ
Dativeduṣkhadirāya duṣkhadirābhyām duṣkhadirebhyaḥ
Ablativeduṣkhadirāt duṣkhadirābhyām duṣkhadirebhyaḥ
Genitiveduṣkhadirasya duṣkhadirayoḥ duṣkhadirāṇām
Locativeduṣkhadire duṣkhadirayoḥ duṣkhadireṣu

Compound duṣkhadira -

Adverb -duṣkhadiram -duṣkhadirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria