Declension table of ?duṣkarmasūdana

Deva

NeuterSingularDualPlural
Nominativeduṣkarmasūdanam duṣkarmasūdane duṣkarmasūdanāni
Vocativeduṣkarmasūdana duṣkarmasūdane duṣkarmasūdanāni
Accusativeduṣkarmasūdanam duṣkarmasūdane duṣkarmasūdanāni
Instrumentalduṣkarmasūdanena duṣkarmasūdanābhyām duṣkarmasūdanaiḥ
Dativeduṣkarmasūdanāya duṣkarmasūdanābhyām duṣkarmasūdanebhyaḥ
Ablativeduṣkarmasūdanāt duṣkarmasūdanābhyām duṣkarmasūdanebhyaḥ
Genitiveduṣkarmasūdanasya duṣkarmasūdanayoḥ duṣkarmasūdanānām
Locativeduṣkarmasūdane duṣkarmasūdanayoḥ duṣkarmasūdaneṣu

Compound duṣkarmasūdana -

Adverb -duṣkarmasūdanam -duṣkarmasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria