Declension table of ?duṣkarmasūdana

Deva

MasculineSingularDualPlural
Nominativeduṣkarmasūdanaḥ duṣkarmasūdanau duṣkarmasūdanāḥ
Vocativeduṣkarmasūdana duṣkarmasūdanau duṣkarmasūdanāḥ
Accusativeduṣkarmasūdanam duṣkarmasūdanau duṣkarmasūdanān
Instrumentalduṣkarmasūdanena duṣkarmasūdanābhyām duṣkarmasūdanaiḥ duṣkarmasūdanebhiḥ
Dativeduṣkarmasūdanāya duṣkarmasūdanābhyām duṣkarmasūdanebhyaḥ
Ablativeduṣkarmasūdanāt duṣkarmasūdanābhyām duṣkarmasūdanebhyaḥ
Genitiveduṣkarmasūdanasya duṣkarmasūdanayoḥ duṣkarmasūdanānām
Locativeduṣkarmasūdane duṣkarmasūdanayoḥ duṣkarmasūdaneṣu

Compound duṣkarmasūdana -

Adverb -duṣkarmasūdanam -duṣkarmasūdanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria