Declension table of ?duṣkarmaṇā

Deva

FeminineSingularDualPlural
Nominativeduṣkarmaṇā duṣkarmaṇe duṣkarmaṇāḥ
Vocativeduṣkarmaṇe duṣkarmaṇe duṣkarmaṇāḥ
Accusativeduṣkarmaṇām duṣkarmaṇe duṣkarmaṇāḥ
Instrumentalduṣkarmaṇayā duṣkarmaṇābhyām duṣkarmaṇābhiḥ
Dativeduṣkarmaṇāyai duṣkarmaṇābhyām duṣkarmaṇābhyaḥ
Ablativeduṣkarmaṇāyāḥ duṣkarmaṇābhyām duṣkarmaṇābhyaḥ
Genitiveduṣkarmaṇāyāḥ duṣkarmaṇayoḥ duṣkarmaṇānām
Locativeduṣkarmaṇāyām duṣkarmaṇayoḥ duṣkarmaṇāsu

Adverb -duṣkarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria