Declension table of ?duṣkarasādhana

Deva

NeuterSingularDualPlural
Nominativeduṣkarasādhanam duṣkarasādhane duṣkarasādhanāni
Vocativeduṣkarasādhana duṣkarasādhane duṣkarasādhanāni
Accusativeduṣkarasādhanam duṣkarasādhane duṣkarasādhanāni
Instrumentalduṣkarasādhanena duṣkarasādhanābhyām duṣkarasādhanaiḥ
Dativeduṣkarasādhanāya duṣkarasādhanābhyām duṣkarasādhanebhyaḥ
Ablativeduṣkarasādhanāt duṣkarasādhanābhyām duṣkarasādhanebhyaḥ
Genitiveduṣkarasādhanasya duṣkarasādhanayoḥ duṣkarasādhanānām
Locativeduṣkarasādhane duṣkarasādhanayoḥ duṣkarasādhaneṣu

Compound duṣkarasādhana -

Adverb -duṣkarasādhanam -duṣkarasādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria