Declension table of ?duṣkarakarman

Deva

NeuterSingularDualPlural
Nominativeduṣkarakarma duṣkarakarmaṇī duṣkarakarmāṇi
Vocativeduṣkarakarman duṣkarakarma duṣkarakarmaṇī duṣkarakarmāṇi
Accusativeduṣkarakarma duṣkarakarmaṇī duṣkarakarmāṇi
Instrumentalduṣkarakarmaṇā duṣkarakarmabhyām duṣkarakarmabhiḥ
Dativeduṣkarakarmaṇe duṣkarakarmabhyām duṣkarakarmabhyaḥ
Ablativeduṣkarakarmaṇaḥ duṣkarakarmabhyām duṣkarakarmabhyaḥ
Genitiveduṣkarakarmaṇaḥ duṣkarakarmaṇoḥ duṣkarakarmaṇām
Locativeduṣkarakarmaṇi duṣkarakarmaṇoḥ duṣkarakarmasu

Compound duṣkarakarma -

Adverb -duṣkarakarma -duṣkarakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria