Declension table of ?duṣkarakarman

Deva

MasculineSingularDualPlural
Nominativeduṣkarakarmā duṣkarakarmāṇau duṣkarakarmāṇaḥ
Vocativeduṣkarakarman duṣkarakarmāṇau duṣkarakarmāṇaḥ
Accusativeduṣkarakarmāṇam duṣkarakarmāṇau duṣkarakarmaṇaḥ
Instrumentalduṣkarakarmaṇā duṣkarakarmabhyām duṣkarakarmabhiḥ
Dativeduṣkarakarmaṇe duṣkarakarmabhyām duṣkarakarmabhyaḥ
Ablativeduṣkarakarmaṇaḥ duṣkarakarmabhyām duṣkarakarmabhyaḥ
Genitiveduṣkarakarmaṇaḥ duṣkarakarmaṇoḥ duṣkarakarmaṇām
Locativeduṣkarakarmaṇi duṣkarakarmaṇoḥ duṣkarakarmasu

Compound duṣkarakarma -

Adverb -duṣkarakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria