Declension table of ?duṣkarakarmaṇā

Deva

FeminineSingularDualPlural
Nominativeduṣkarakarmaṇā duṣkarakarmaṇe duṣkarakarmaṇāḥ
Vocativeduṣkarakarmaṇe duṣkarakarmaṇe duṣkarakarmaṇāḥ
Accusativeduṣkarakarmaṇām duṣkarakarmaṇe duṣkarakarmaṇāḥ
Instrumentalduṣkarakarmaṇayā duṣkarakarmaṇābhyām duṣkarakarmaṇābhiḥ
Dativeduṣkarakarmaṇāyai duṣkarakarmaṇābhyām duṣkarakarmaṇābhyaḥ
Ablativeduṣkarakarmaṇāyāḥ duṣkarakarmaṇābhyām duṣkarakarmaṇābhyaḥ
Genitiveduṣkarakarmaṇāyāḥ duṣkarakarmaṇayoḥ duṣkarakarmaṇānām
Locativeduṣkarakarmaṇāyām duṣkarakarmaṇayoḥ duṣkarakarmaṇāsu

Adverb -duṣkarakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria