Declension table of ?duṣkarakārin

Deva

NeuterSingularDualPlural
Nominativeduṣkarakāri duṣkarakāriṇī duṣkarakārīṇi
Vocativeduṣkarakārin duṣkarakāri duṣkarakāriṇī duṣkarakārīṇi
Accusativeduṣkarakāri duṣkarakāriṇī duṣkarakārīṇi
Instrumentalduṣkarakāriṇā duṣkarakāribhyām duṣkarakāribhiḥ
Dativeduṣkarakāriṇe duṣkarakāribhyām duṣkarakāribhyaḥ
Ablativeduṣkarakāriṇaḥ duṣkarakāribhyām duṣkarakāribhyaḥ
Genitiveduṣkarakāriṇaḥ duṣkarakāriṇoḥ duṣkarakāriṇām
Locativeduṣkarakāriṇi duṣkarakāriṇoḥ duṣkarakāriṣu

Compound duṣkarakāri -

Adverb -duṣkarakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria