Declension table of ?duṣkarakārin

Deva

MasculineSingularDualPlural
Nominativeduṣkarakārī duṣkarakāriṇau duṣkarakāriṇaḥ
Vocativeduṣkarakārin duṣkarakāriṇau duṣkarakāriṇaḥ
Accusativeduṣkarakāriṇam duṣkarakāriṇau duṣkarakāriṇaḥ
Instrumentalduṣkarakāriṇā duṣkarakāribhyām duṣkarakāribhiḥ
Dativeduṣkarakāriṇe duṣkarakāribhyām duṣkarakāribhyaḥ
Ablativeduṣkarakāriṇaḥ duṣkarakāribhyām duṣkarakāribhyaḥ
Genitiveduṣkarakāriṇaḥ duṣkarakāriṇoḥ duṣkarakāriṇām
Locativeduṣkarakāriṇi duṣkarakāriṇoḥ duṣkarakāriṣu

Compound duṣkarakāri -

Adverb -duṣkarakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria