Declension table of ?duṣkaracaryā

Deva

FeminineSingularDualPlural
Nominativeduṣkaracaryā duṣkaracarye duṣkaracaryāḥ
Vocativeduṣkaracarye duṣkaracarye duṣkaracaryāḥ
Accusativeduṣkaracaryām duṣkaracarye duṣkaracaryāḥ
Instrumentalduṣkaracaryayā duṣkaracaryābhyām duṣkaracaryābhiḥ
Dativeduṣkaracaryāyai duṣkaracaryābhyām duṣkaracaryābhyaḥ
Ablativeduṣkaracaryāyāḥ duṣkaracaryābhyām duṣkaracaryābhyaḥ
Genitiveduṣkaracaryāyāḥ duṣkaracaryayoḥ duṣkaracaryāṇām
Locativeduṣkaracaryāyām duṣkaracaryayoḥ duṣkaracaryāsu

Adverb -duṣkaracaryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria