Declension table of duṣkaraṇa

Deva

NeuterSingularDualPlural
Nominativeduṣkaraṇam duṣkaraṇe duṣkaraṇāni
Vocativeduṣkaraṇa duṣkaraṇe duṣkaraṇāni
Accusativeduṣkaraṇam duṣkaraṇe duṣkaraṇāni
Instrumentalduṣkaraṇena duṣkaraṇābhyām duṣkaraṇaiḥ
Dativeduṣkaraṇāya duṣkaraṇābhyām duṣkaraṇebhyaḥ
Ablativeduṣkaraṇāt duṣkaraṇābhyām duṣkaraṇebhyaḥ
Genitiveduṣkaraṇasya duṣkaraṇayoḥ duṣkaraṇānām
Locativeduṣkaraṇe duṣkaraṇayoḥ duṣkaraṇeṣu

Compound duṣkaraṇa -

Adverb -duṣkaraṇam -duṣkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria