Declension table of ?duṣkarṇa

Deva

MasculineSingularDualPlural
Nominativeduṣkarṇaḥ duṣkarṇau duṣkarṇāḥ
Vocativeduṣkarṇa duṣkarṇau duṣkarṇāḥ
Accusativeduṣkarṇam duṣkarṇau duṣkarṇān
Instrumentalduṣkarṇena duṣkarṇābhyām duṣkarṇaiḥ duṣkarṇebhiḥ
Dativeduṣkarṇāya duṣkarṇābhyām duṣkarṇebhyaḥ
Ablativeduṣkarṇāt duṣkarṇābhyām duṣkarṇebhyaḥ
Genitiveduṣkarṇasya duṣkarṇayoḥ duṣkarṇānām
Locativeduṣkarṇe duṣkarṇayoḥ duṣkarṇeṣu

Compound duṣkarṇa -

Adverb -duṣkarṇam -duṣkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria