Declension table of ?duṣkāyasthakula

Deva

NeuterSingularDualPlural
Nominativeduṣkāyasthakulam duṣkāyasthakule duṣkāyasthakulāni
Vocativeduṣkāyasthakula duṣkāyasthakule duṣkāyasthakulāni
Accusativeduṣkāyasthakulam duṣkāyasthakule duṣkāyasthakulāni
Instrumentalduṣkāyasthakulena duṣkāyasthakulābhyām duṣkāyasthakulaiḥ
Dativeduṣkāyasthakulāya duṣkāyasthakulābhyām duṣkāyasthakulebhyaḥ
Ablativeduṣkāyasthakulāt duṣkāyasthakulābhyām duṣkāyasthakulebhyaḥ
Genitiveduṣkāyasthakulasya duṣkāyasthakulayoḥ duṣkāyasthakulānām
Locativeduṣkāyasthakule duṣkāyasthakulayoḥ duṣkāyasthakuleṣu

Compound duṣkāyasthakula -

Adverb -duṣkāyasthakulam -duṣkāyasthakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria