Declension table of ?duṣkāla

Deva

MasculineSingularDualPlural
Nominativeduṣkālaḥ duṣkālau duṣkālāḥ
Vocativeduṣkāla duṣkālau duṣkālāḥ
Accusativeduṣkālam duṣkālau duṣkālān
Instrumentalduṣkālena duṣkālābhyām duṣkālaiḥ duṣkālebhiḥ
Dativeduṣkālāya duṣkālābhyām duṣkālebhyaḥ
Ablativeduṣkālāt duṣkālābhyām duṣkālebhyaḥ
Genitiveduṣkālasya duṣkālayoḥ duṣkālānām
Locativeduṣkāle duṣkālayoḥ duṣkāleṣu

Compound duṣkāla -

Adverb -duṣkālam -duṣkālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria