Declension table of ?duṣkṛtinī

Deva

FeminineSingularDualPlural
Nominativeduṣkṛtinī duṣkṛtinyau duṣkṛtinyaḥ
Vocativeduṣkṛtini duṣkṛtinyau duṣkṛtinyaḥ
Accusativeduṣkṛtinīm duṣkṛtinyau duṣkṛtinīḥ
Instrumentalduṣkṛtinyā duṣkṛtinībhyām duṣkṛtinībhiḥ
Dativeduṣkṛtinyai duṣkṛtinībhyām duṣkṛtinībhyaḥ
Ablativeduṣkṛtinyāḥ duṣkṛtinībhyām duṣkṛtinībhyaḥ
Genitiveduṣkṛtinyāḥ duṣkṛtinyoḥ duṣkṛtinīnām
Locativeduṣkṛtinyām duṣkṛtinyoḥ duṣkṛtinīṣu

Compound duṣkṛtini - duṣkṛtinī -

Adverb -duṣkṛtini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria