Declension table of ?duṣkṛtakarman

Deva

NeuterSingularDualPlural
Nominativeduṣkṛtakarma duṣkṛtakarmaṇī duṣkṛtakarmāṇi
Vocativeduṣkṛtakarman duṣkṛtakarma duṣkṛtakarmaṇī duṣkṛtakarmāṇi
Accusativeduṣkṛtakarma duṣkṛtakarmaṇī duṣkṛtakarmāṇi
Instrumentalduṣkṛtakarmaṇā duṣkṛtakarmabhyām duṣkṛtakarmabhiḥ
Dativeduṣkṛtakarmaṇe duṣkṛtakarmabhyām duṣkṛtakarmabhyaḥ
Ablativeduṣkṛtakarmaṇaḥ duṣkṛtakarmabhyām duṣkṛtakarmabhyaḥ
Genitiveduṣkṛtakarmaṇaḥ duṣkṛtakarmaṇoḥ duṣkṛtakarmaṇām
Locativeduṣkṛtakarmaṇi duṣkṛtakarmaṇoḥ duṣkṛtakarmasu

Compound duṣkṛtakarma -

Adverb -duṣkṛtakarma -duṣkṛtakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria